श्रीचन्द्रशेखराष्टकम् | Chandrashekhar Ashtakam Lyrics

Chandrashekhar Ashtakam Lyrics

Chandrashekhar Ashtakam Lyrics In Hindi

चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर पाहिमाम् ।
चन्द्रशेखर चन्द्रशेखर चन्द्रशेखर रक्षमाम् ॥

रत्नसानु शरासनं रजताद्रि शृङ्ग निकेतनं,
शिञ्जिनीकृत पन्नगेश्वर मच्युतानल सायकम् ।
क्षिप्रदग्द पुरत्रयं त्रिदशालयै रभिवन्दितं,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥1॥

मत्तवारण मुख्यचर्म कृतोत्तरीय मनोहरं,
पङ्कजासन पद्मलोचन पूजिताङ्घ्रि सरोरुहं ।
देव सिन्धु तरङ्ग श्रीकर सिक्त शुभ्र जटाधरं,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥2॥

कुण्डलीकृत कुण्डलीश्वर कुण्डलं वृषवाहनं,
नारदादि मुनीश्वर स्तुतवैभवं भुवनेश्वरं ।
अन्धकान्तक माश्रितामर पादपं शमनान्तकं,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥3॥

पञ्चपादप पुष्पगन्ध पदाम्बुज द्वयशोभितं,
फाललोचन जातपावक दग्ध मन्मध विग्रहं ।
भस्मदिग्द कलेबरं भवनाशनं भव मव्ययं,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥4॥

यक्ष राजसखं भगाक्ष हरं भुजङ्ग विभूषणम्,
शैलराज सुता परिष्कृत चारुवाम कलेबरम् ।
क्षेल नीलगलं परश्वध धारिणं मृगधारिणम्,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥5॥

भेषजं भवरोगिणा मखिलापदा मपहारिणं,
दक्षयज्ञ विनाशनं त्रिगुणात्मकं त्रिविलोचनं ।
भुक्ति मुक्ति फलप्रदं सकलाघ सङ्घ निबर्हणं,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥6॥

विश्वसृष्टि विधायकं पुनरेवपालन तत्परं,
संहरं तमपि प्रपञ्च मशेषलोक निवासिनं ।
क्रीडयन्त महर्निशं गणनाथ यूथ समन्वितं,
चन्द्रशेखरमाश्रये मम किं करिष्यति वै यमः ॥7॥

भक्तवत्सल मर्चितं निधिमक्षयं हरिदम्बरं,
सर्वभूत पतिं परात्पर मप्रमेय मनुत्तमं ।
सोमवारिन भोहुताशन सोम पाद्यखिलाकृतिं,
चन्द्रशेखर एव तस्य ददाति मुक्ति मयत्नतः ॥8॥

Scroll to Top