Vaidyanatha Ashtakam | श्री वैद्यनाथाष्टकम्

vaidyanatha ashtakam

Shree Vaidyanatha Ashtakam In Hindi

श्री राम सौमित्रिजटायुवेद
षडाननादित्य कुजार्चिताय ।
श्रीनीलकण्ठाय दयामयाय
श्री वैद्यनाथाय नमः शिवाय ॥1॥

गङ्गाप्रवाहेन्दु जटाधराय
त्रिलोचनाय स्मर कालहन्त्रे ।
समस्त देवैरभिपूजिताय
श्री वैद्यनाथाय नमः शिवाय ॥2॥

भक्तप्रियाय त्रिपुरान्तकाय
पिनाकिने दुष्टहराय नित्यम् ।
प्रत्यक्षलीलाय मनुष्यलोके
श्री वैद्यनाथाय नमः शिवाय ॥3॥

प्रभूतवातादि समस्तरोग-
प्रणाशकर्त्रे मुनिवन्दिताय ।
प्रभाकरेन्द्वग्निविलोचनाय
श्री वैद्यनाथाय नमः शिवाय ॥4॥

वाक्ष्रोत्रनेत्राङ्घ्रि विहीनजन्तोः
वाक्ष्रोत्रनेत्राङ्घ्रि सुखप्रदाय ।
कुष्ठादिसर्वोन्नतरोगहन्त्रे
श्री वैद्यनाथाय नमः शिवाय ॥5॥

वेदान्तवेद्याय जगन्मयाय
योगीश्वरध्येयपदाम्बुजाय ।
त्रिमूर्तिरूपाय सहस्रनाम्ने
श्री वैद्यनाथाय नमः शिवाय ॥6॥

स्वतीर्थमृद्भस्मभृताङ्गभाजां
पिशाचदुःखार्तिभयापहाय ।
आत्मस्वरूपाय शरीरभाजां
श्री वैद्यनाथाय नमः शिवाय ॥7॥

श्रीनीलकण्ठाय वृषध्वजाय
स्रक्गन्धभस्माद्यभिशोभिताय ।
सुपुत्रदारादि सुभाग्यदाय
श्री वैद्यनाथाय नमः शिवाय ॥8॥

फलस्तुति

बालाम्बिकेश वैद्येश भवरोगहरेति च ।
जपेन्नामत्रयं नित्यं महारोगनिवारणम् ॥

इति श्री वैद्यनाथाष्टकम् सम्पूर्णं ।

Scroll to Top