Dakshinamurthy Stotram Lyrics

Dakshinamurthy Stotram Lyrics

Dakshinamurthy Stotram Lyrics ( दक्षिणामूर्ति स्तोत्रम् )

शान्तिपाठः

ॐ यो ब्रह्माणं विदधाति पूर्वं,
यो वै वेदांश्च प्रहिणोति तस्मै ।
तं ह देवमात्मबुद्धिप्रकाशं,
मुमुक्षुर्वै शरणमहं प्रपद्ये ॥

ध्यानम्

ॐ मौनव्याख्या प्रकटित परब्रह्मतत्त्वं युवानं,
वर्षिष्ठान्ते वसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलित चिन्मुद्रमानन्दमूर्तिं,
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥ 1 ॥

वटविटपिसमीपेभूमिभागे निषण्णं,
सकलमुनिजनानां ज्ञानदातारमारात् ।
त्रिभुवनगुरुमीशं दक्षिणामूर्तिदेवं,
जननमरणदुःखच्छेददक्षं नमामि ॥ 2 ॥

चित्रं वटतरोर्मूले वृद्धाः शिष्या गुरुर्युवा ।
गुरोस्तु मौनं व्याख्यानं शिष्यास्तुच्छिन्नसंशयाः ॥ 3 ॥

निधये सर्वविद्यानां भिषजे भवरोगिणाम् ।
गुरवे सर्वलोकानां दक्षिणामूर्तये नमः ॥ 4 ॥

ॐ नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ 5 ॥

चिद्घनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥ 6 ॥

ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ 7 ॥

अङ्गुष्ठतर्जनी योगमुद्रा व्याजेनयोगिनाम् ।
शृत्यर्थं ब्रह्मजीवैक्यं दर्शयन्योगता शिवः ॥ 8 ॥

ॐ शान्तिः शान्तिः शान्तिः ॥

स्तोत्रम्

विश्वं दर्पण-दृश्यमान-नगरी तुल्यं निजान्तर्गतं,
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यस्साक्षात्कुरुते प्रभोधसमये स्वात्मानमे वाद्वयं,
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 1 ॥

बीजस्यान्तरि-वाङ्कुरो जगदितं प्राङ्निर्विकल्पं पुनः,
मायाकल्पित देशकालकलना वैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया,
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 2 ॥

यस्यैव स्फुरणं सदात्मकमसत्कल्पार्थकं भासते,
साक्षात्तत्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यस्साक्षात्करणाद्भवेन्न पुरनावृत्तिर्भवाम्भोनिधौ,
तस्मै श्रीगुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 3 ॥

नानाच्छिद्र घटोदर स्थित महादीप प्रभाभास्वरं,
ज्ञानं यस्य तु चक्षुरादिकरण द्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्,
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 4 ॥

देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः,
स्त्री बालान्ध जडोपमास्त्वहमिति भ्रान्ताभृशं वादिनः ।
मायाशक्ति विलासकल्पित महाव्यामोह संहारिणे,
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 5 ॥

राहुग्रस्त दिवाकरेन्दु सदृशो माया समाच्छादनात्,
सन्मात्रः करणोप संहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्समिति प्रभोदसमये यः प्रत्यभिज्ञायते,
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 6 ॥

बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि,
व्यावृत्ता स्वनु वर्तमान महमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया,
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 7 ॥

विश्वं पश्यति कार्यकारणतया स्वस्वामिसम्बन्धतः,
शिष्यचार्यतया तथैव पितृ पुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एष पुरुषो माया परिभ्रामितः,
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 8 ॥

भूरम्भांस्यनलोऽनिलोम्बर महर्नाथो हिमांशुः पुमान्,
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्माद्विभो,
तस्मै श्री गुरुमूर्तये नम इदं श्री दक्षिणामूर्तये ॥ 9 ॥

सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिन् स्तवे,
तेनास्व श्रवणात्तदर्थ मननाद्ध्यानाच्च सङ्कीर्तनात् ।
सर्वात्मत्व महाविभूतिसहितं स्यादीश्वरत्वं स्वतः,
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्य-मव्याहतम् ॥ 10 ॥

Dakshinamurthy Stotram In English

Shanti Path:

Om yo brahmaṇaṁ vidadhāti pūrvaṁ,
Yo vai vedāṁśca prahiṇoti tasmai ।
Taṁ ha devamātmabuddhiprakāśaṁ,
Mumukṣurvai śaraṇam ahaṁ prapadye ॥

Dhyaanam:

Om maunavyākhyā prakaṭita parabrahmatattvaṁ yuvānaṁ,
Varṣiṣṭhānte vasadṛṣi-gaṇairāvṛtaṁ brahmaniṣṭhaiḥ ।
Ācāryendraṁ karakalita chinmudramānandamūrtiṁ,
Svātmārāmaṁ muditavadanaṁ dakṣiṇāmūrtimīḍe ॥ 1 ॥

Vaṭaviṭapisamīpebhūmibhāge niṣhaṇṇaṁ,
Sakalamunijanānāṁ jñānadātāramārāt ।
Tribhuvanagurumīśhaṁ dakṣiṇāmūrtidevaṁ,
Jananamarṇaduḥkhachchedadakṣaṁ namāmi ॥ 2 ॥

Citraṁ vaṭatarormūle vṛddhāḥ śiṣyā guru-yuvā ।
Gurostu maunaṁ vyākhyānaṁ śiṣyāstu cchinnasaṁśayāḥ ॥ 3 ॥

Nidhaye sarvavidyānāṁ bhiṣhaje bhavarogiṇām ।
Gurave sarvalokānāṁ dakṣiṇāmūrtaye namaḥ ॥ 4 ॥

Om namaḥ praṇavārthāya śuddhajñānaikamūrtaye ।
Nirmalāya prashāntāya dakṣiṇāmūrtaye namaḥ ॥ 5 ॥

Cidghanāya maheśāya vaṭamūlanivāsine ।
Sacchidānandarūpāya dakṣiṇāmūrtaye namaḥ ॥ 6 ॥

Īśvaro gururātmeti mūrtibhedavibhāgine ।
Vyomavadvyāptadehāya dakṣiṇāmūrtaye namaḥ ॥ 7 ॥

Aṅguṣṭhatarjani yoga mudrā vyājena yoginām ।
Śṛtyarthaṁ brahmajīvaikyaṁ darśayan yogatā śivaḥ ॥ 8 ॥

Om śāntiḥ śāntiḥ śāntiḥ ॥

Stotram:

Vishvam darpan-drishyamāna-nagari tulyam nijāntargatam,
Pashyannātmani māyayā bahirivodbhūtam yathā nidrayā ।
Yassākṣhātkurate prabhoḍhasamaye svātmānamevādvayaṁ,
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 1 ॥

Bījasyāntari-vāṅkuro jagaditaṁ prāṅnirvikalpaṁ punaḥ,
Māyākalpita deśakālakalanā vaichitryachitrīkṛitam ।
Māyāvīva vijṛmbhayatyapi mahāyogīva yaḥ svechchayā,
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 2 ॥

Yasyaiva sphuraṇaṁ sadātmakam asatkālpārthakaṁ bhāsate,
Sākṣhāttattvamasiiti vedavacasā yo bodhayatyāśhritān ।
Yassākṣhātkaraṇādbhavenna puranāvṛittirbhavāmbhonidhau,
Tasmai śrīgurumūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 3 ॥

Nānāchchhidra ghaṭodara sthita mahādīpa prabhābhāsvaram,
Jñānaṁ yasya tu chakṣhurādikaraṇa dvārā bahiḥ spandate ।
Jānāmīti tameva bhāntamanubhātyetat samastam jagat,
Tasmai śrī guru-mūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 4 ॥

Dehaṁ prāṇamapīndriyāṇyapi chalāṁ buddhiṁ cha śhūnyaṁ viduḥ,
Strī bālāndha jadopamāstvahamiti bhrāntābhṛiśhaṁ vādinaḥ ।
Māyāśakti vilāsakalpita mahāvyāmo ha saṁhāriṇe,
Tasmai śrī guru-mūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 5 ॥

Rāhugrasta divākareṇdusadṛiśho māyā samāchchhādanāt,
Sanmātraḥ karaṇopasaṅharato yo’bhūtsuṣhuptaḥ pumān ।
Prāgasvāpsamiti prabhoḍasamaye yaḥ pratyabhijñāyate,
Tasmai śrī guru-mūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 6 ॥

Bālyādiṣhvapi jāgradādiṣhu tathā sarvāsvavasthāsvapi,
Vyāvṛittā svanu vartamāna mahamiti bhrāntānāncha śrutān ।
Svātmānaṁ prakaṭīkṛoti bhajatāṁ yo mudrayā bhadrāyā,
Tasmai śrī guru-mūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 7 ॥

Viśvaṁ paśyati kāryakāraṇatayā svasvāmisambandhataḥ,
Śiṣhyāchāryatayā tathāiva pitṛputrādyātmanā bhedataḥ ।
Svapne jāgrati vā ya eṣha puruṣho māyā paribhramitaḥ,
Tasmai śrī guru-mūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 8 ॥

Bhūrāmbhāṁsyanalo’naloṁbara maharnātho himāṁśuḥ pumān,
Ityābhāti charācharātmakamidaṁ yasyaiva mūrtyaṣṭakam ।
Nānyatkīṅchana vidyate vimṛiśhatāṁ yasmātparasmādvibho,
Tasmai śrī guru-mūrtaye nama idaṁ śrī dakṣiṇāmūrtaye ॥ 9 ॥

Sarvātmatvamiti sphuṭīkṛitamidaṁ yasmādamuṣhmin stave,
Tenāsava śravaṇāttadarthamananāddhyānācca saṅkīrtanāt ।
Sarvātma tva mahāvibhūtisahitaṁ syādīśvāratvaṁ svataḥ,
Siddhyettatpunaraṣṭadhā pariṇataṁ chaishvaryamavyāhatam ॥ 10 ॥

Scroll to Top