Kanakadhara stotram in hindi {कनकधारा स्तोत्रम्}

Kanakadhara stotram in hindi

Kanakadhara Stotram in Hindi Lyrics {कनकधारा स्तोत्रम्} अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् | अङ्गीकृताखिल विभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ‖ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि | मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागर सम्भवा याः ‖ आमीलिताक्षमधिग्यम मुदा मुकुन्दम् आनन्दकन्दमनिमेषमनङ्ग तन्त्रं | आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवन्मम भुजङ्ग शयाङ्गना याः ‖ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या … Read more

Adharam madhuram lyrics { अधरं मधुरं वदनं मधुरं }

Adharam madhuram lyrics

Madhurashtakam lyrics in hindi अधरं मधुरं वदनं मधुरं नयनं मधुरं हसितं मधुरम् । हृदयं मधुरं गमनं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ वचनं मधुरं चरितं मधुरं वसनं मधुरं वलितं मधुरम् । चलितं मधुरं भ्रमितं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ वेणुर्मधुरो रेणुर्मधुरः पाणिर्मधुरः पादौ मधुरौ । नृत्यं मधुरं सख्यं मधुरं मधुराधिपतेरखिलं मधुरम् ॥ गीतं मधुरं पीतं मधुरं भुक्तं मधुरं … Read more

karpur gauram karunavtaram lyrics

karpur gauram karunavtaram lyrics

Karpur gauram karunavtaram lyrics in sanskrit कर्पूरगौरं करुणावतारं, संसारसारम् भुजगेन्द्रहारम् ।। सदावसन्तं हृदयारविन्दे, भवं भवानीसहितं नमामि ।। Karpur gauram karunavtaram lyrics in english Karpoor Gauram Karunavtaaram, Sansar Saaram Bhujagendra Haaram । Sada Vasantam Hridayara Vindhe, Bhavam Bhavani Sahitam Namami ।।

Namami shamishan lyrics ( नमामि शमीशान )

namami shamishan lyrics

Namami shamishan lyrics नमामी शमीशान निर्वाणरूपं, विभुं व्यापकं ब्रह्मवेदस्वरूपम् । निजं निर्गुणं निर्विकल्पं निरीहं, चिदाकाशमाकाशवासं भजेऽहम् ।। निराकारमोंकारमूलं तुरीयं, गिरा ज्ञान गोतीतमीशं गिरीशम् । करालं महाकाल कालं कृपालं, गुणागार संसारपारं नतोऽहम् ।। तुषाराद्रि संकाश गौरं गंभीरं, मनोभूत कोटिप्रभा श्री शरीरम् । स्फुरन्मौलि कल्लोलिनी चारुगङ्गा, लसद्भालबालेन्दु कण्ठे भुजङ्गा ।। चलत्कुण्डलं भ्रू सुनेत्रं विशालं, प्रसन्नाननं नीलकण्ठं दयालम् … Read more

Aigiri nandini lyrics in hindi ( अयिगिरी नंदिनी )

Aigiri nandini lyrics

महिषासुरमर्दिनी स्तोत्रम् अयिगिरि नन्दिनि नन्दतीमेदनी विश्वविनोदिनि नन्दनि नुते, गिरिवरविन्ध्यशिरोऽ‌‍‌धिनिवासिनि विष्णुविलासिनि जिष्णुनुते। भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते, जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥1॥ माँ रम्यकपर्दिनी शेलसुते । सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते, त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते। दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते, जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥2॥ माँ रम्यकपर्दिनी शेलसुते । अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि … Read more