Shree Rudra Kavacham | श्री रुद्रकवचम्

Rudra Kavacham Lyrics

Shree Rudra Kavacham Lyrics In Hindi

!! श्री रुद्रकवचम् !!

!! ॐ अस्य श्री रुद्र कवच स्तोत्र महा मंत्रस्य
दूर्वासऋषिः अनुष्ठुप् छंदः त्र्यंबक रुद्रो देवता
ह्राम् बीजम् श्रीम् शक्तिः ह्रीम् कीलकम्
मम मनसोभीष्टसिद्ध्यर्थे जपे विनियोगः
ह्रामित्यादिषड्बीजैः षडंगन्यासः ॥

॥ ध्यानम् ॥

!! शांतम् पद्मासनस्थम् शशिधरमकुटम्
पंचवक्त्रम् त्रिनेत्रम् शूलम् वज्रंच खड्गम्
परशुमभयदम् दक्षभागे महन्तम् |
नागम् पाशम् च घंटाम् प्रळय हुतवहम्
सांकुशम् वामभागे नानालंकारयुक्तम्
स्फटिकमणिनिभम् पार्वतीशम् नमामि ॥

॥ दूर्वास उवाच ॥

!! प्रणम्य शिरसा देवम् स्वयंभु परमेश्वरम् !
एकम् सर्वगतम् देवम् सर्वदेवमयम् विभुम्॥1॥

!! रुद्र वर्म प्रवक्ष्यामि अंग प्राणस्य रक्षये !
अहोरात्रमयम् देवम् रक्षार्थम् निर्मितम् पुरा॥2॥

!! रुद्रो मे जाग्रतः पातु पातु पार्श्वौहरस्तथा !
शिरोमे ईश्वरः पातु ललाटम् नीललोहितः॥3॥

!! नेत्रयोस्त्र्यंबकः पातु मुखम् पातु महेश्वरः !
कर्णयोः पातु मे शंभुः नासिकायाम् सदाशिवः॥4॥

!! वागीशः पातु मे जिह्वाम् ओष्ठौ पात्वंबिकापतिः !
श्रीकण्ठः पातु मे ग्रीवाम् बाहो चैव पिनाकधृत्॥5॥

!! हृदयम् मे महादेवः ईश्वरोव्यात् स्सनान्तरम् !
नाभिम् कटिम् च वक्षश्च पातु सर्वम् उमापतिः॥6॥

!! बाहुमध्यान्तरम् चैव सूक्ष्म रूपस्सदाशिवः !
स्वरंरक्षतु मेश्वरो गात्राणि च यथा क्रमम्॥7॥

!! वज्रम् च शक्तिदम् चैव पाशांकुशधरम् तथा !
गण्डशूलधरान्नित्यम् रक्षतु त्रिदशेश्वरः॥8॥

!! प्रस्तानेषु पदे चैव वृक्षमूले नदीतटे !
संध्यायाम् राजभवने विरूपाक्षस्तु पातु माम्॥9॥

!! शीतोष्णा दथकालेषु तुहिनद्रुमकंटके !
निर्मनुष्ये समे मार्गे पाहि माम् वृषभध्वज॥10॥

!! इत्येतद्द्रुद्रकवचम् पवित्रम् पापनाशनम् !
महादेव प्रसादेन दूर्वास मुनिकल्पितम्॥11॥

!! समाख्यातम् समासेन नभयम् तेनविद्यते !
प्राप्नोति परम आरोग्यम् पुण्यमायुष्यवर्धनम्॥12॥

!! विद्यार्थी लभते विद्याम् धनार्थी लभते धनम् !
कन्यार्थी लभते कन्याम् नभय विन्दते क्वचित्॥13॥

!! अपुत्रो लभते पुत्रम् मोक्षार्थी मोक्ष माप्नुयात् !
त्राहि त्राहि महादेव त्राहि त्राहि त्रयीमय॥14॥

!! त्राहिमाम् पार्वतीनाथ त्राहिमाम् त्रिपुरंतक !
पाशम् खट्वांग दिव्यास्त्रम् त्रिशूलम् रुद्रमेवच॥15॥

!! नमस्करोमि देवेश त्राहिमाम् जगदीश्वर !
शत्रु मध्ये सभामध्ये ग्राममध्ये गृहान्तरे॥16॥

!! गमनेगमने चैव त्राहिमाम् भक्तवत्सल !
त्वम् चित्वमादितश्चैव त्वम् बुद्धिस्त्वम् परायणम्॥17॥

!! कर्मणामनसा चैव त्वंबुद्धिश्च यथा सदा !
सर्व ज्वर भयम् छिन्दि सर्व शत्रून्निवक्त्याय॥18॥

!! सर्व व्याधिनिवारणम् अस्य रुद्रलोकम् सगच्छति !
रुद्रलोकम् सगच्छत्योन्नमः॥

!! इति स्कंदपुराणे दूर्वास प्रोक्तम् रुद्रकवचम् संपूर्णम् !!

Scroll to Top